Original

आनह्य चर्मणा तेन स्थापयामास स्वे पुरे ।यत्र ताः प्राणदन्भेर्यो दिव्यपुष्पावचूर्णिताः ॥ १६ ॥

Segmented

आनह्य चर्मणा तेन स्थापयामास स्वे पुरे यत्र ताः प्राणदन् भेर्यो दिव्य-पुष्प-अवचूर्णय्

Analysis

Word Lemma Parse
आनह्य आनह् pos=vi
चर्मणा चर्मन् pos=n,g=n,c=3,n=s
तेन तद् pos=n,g=n,c=3,n=s
स्थापयामास स्थापय् pos=v,p=3,n=s,l=lit
स्वे स्व pos=a,g=n,c=7,n=s
पुरे पुर pos=n,g=n,c=7,n=s
यत्र यत्र pos=i
ताः तद् pos=n,g=f,c=1,n=p
प्राणदन् प्रणद् pos=v,p=3,n=p,l=lan
भेर्यो भेरी pos=n,g=f,c=1,n=p
दिव्य दिव्य pos=a,comp=y
पुष्प पुष्प pos=n,comp=y
अवचूर्णय् अवचूर्णय् pos=va,g=f,c=1,n=p,f=part