Original

यत्र माषादमृषभमाससाद बृहद्रथः ।तं हत्वा माषनालाश्च तिस्रो भेरीरकारयत् ॥ १५ ॥

Segmented

यत्र माषादम् ऋषभम् आससाद बृहद्रथः तम् हत्वा माष-नालाः च तिस्रो भेरीः अकारयत्

Analysis

Word Lemma Parse
यत्र यत्र pos=i
माषादम् माषाद pos=n,g=m,c=2,n=s
ऋषभम् ऋषभ pos=n,g=m,c=2,n=s
आससाद आसद् pos=v,p=3,n=s,l=lit
बृहद्रथः बृहद्रथ pos=n,g=m,c=1,n=s
तम् तद् pos=n,g=m,c=2,n=s
हत्वा हन् pos=vi
माष माष pos=n,comp=y
नालाः नाल pos=n,g=f,c=2,n=p
pos=i
तिस्रो त्रि pos=n,g=f,c=2,n=p
भेरीः भेरी pos=n,g=f,c=2,n=p
अकारयत् कारय् pos=v,p=3,n=s,l=lan