Original

तेऽथ द्वारमनासाद्य पुरस्य गिरिमुच्छ्रितम् ।बार्हद्रथैः पूज्यमानं तथा नगरवासिभिः ॥ १४ ॥

Segmented

ते ऽथ द्वारम् अन् आसाद्य पुरस्य गिरिम् उच्छ्रितम् बार्हद्रथैः पूज्यमानम् तथा नगर-वासिन्

Analysis

Word Lemma Parse
ते तद् pos=n,g=m,c=1,n=p
ऽथ अथ pos=i
द्वारम् द्वार pos=n,g=n,c=1,n=s
अन् अन् pos=i
आसाद्य आसादय् pos=vi
पुरस्य पुर pos=n,g=n,c=6,n=s
गिरिम् गिरि pos=n,g=m,c=2,n=s
उच्छ्रितम् उच्छ्रि pos=va,g=m,c=2,n=s,f=part
बार्हद्रथैः बार्हद्रथ pos=n,g=m,c=3,n=p
पूज्यमानम् पूजय् pos=va,g=m,c=2,n=s,f=part
तथा तथा pos=i
नगर नगर pos=n,comp=y
वासिन् वासिन् pos=a,g=m,c=3,n=p