Original

तुष्टपुष्टजनोपेतं चातुर्वर्ण्यजनाकुलम् ।स्फीतोत्सवमनाधृष्यमासेदुश्च गिरिव्रजम् ॥ १३ ॥

Segmented

तुष्ट-पुः-जन-उपेतम् चातुर्वर्ण्य-जन-आकुलम् स्फीत-उत्सवम् अनाधृष्यम् आसेदुः च गिरिव्रजम्

Analysis

Word Lemma Parse
तुष्ट तुष् pos=va,comp=y,f=part
पुः पुष् pos=va,comp=y,f=part
जन जन pos=n,comp=y
उपेतम् उपेत pos=a,g=m,c=2,n=s
चातुर्वर्ण्य चातुर्वर्ण्य pos=n,comp=y
जन जन pos=n,comp=y
आकुलम् आकुल pos=a,g=m,c=2,n=s
स्फीत स्फीत pos=a,comp=y
उत्सवम् उत्सव pos=n,g=m,c=2,n=s
अनाधृष्यम् अनाधृष्य pos=a,g=m,c=2,n=s
आसेदुः आसद् pos=v,p=3,n=p,l=lit
pos=i
गिरिव्रजम् गिरिव्रज pos=n,g=m,c=2,n=s