Original

वैशंपायन उवाच ।एवमुक्त्वा ततः सर्वे भ्रातरो विपुलौजसः ।वार्ष्णेयः पाण्डवेयौ च प्रतस्थुर्मागधं पुरम् ॥ १२ ॥

Segmented

वैशंपायन उवाच एवम् उक्त्वा ततः सर्वे भ्रातरो विपुल-ओजसः वार्ष्णेयः पाण्डवेयौ च प्रतस्थुः मागधम् पुरम्

Analysis

Word Lemma Parse
वैशंपायन वैशम्पायन pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
एवम् एवम् pos=i
उक्त्वा वच् pos=vi
ततः ततस् pos=i
सर्वे सर्व pos=n,g=m,c=1,n=p
भ्रातरो भ्रातृ pos=n,g=m,c=1,n=p
विपुल विपुल pos=a,comp=y
ओजसः ओजस् pos=n,g=m,c=1,n=p
वार्ष्णेयः वार्ष्णेय pos=n,g=m,c=1,n=s
पाण्डवेयौ पाण्डवेय pos=n,g=m,c=1,n=d
pos=i
प्रतस्थुः प्रस्था pos=v,p=3,n=p,l=lit
मागधम् मागध pos=a,g=n,c=2,n=s
पुरम् पुर pos=n,g=n,c=2,n=s