Original

अर्थसिद्धिं त्वनपगां जरासंधोऽभिमन्यते ।वयमासादने तस्य दर्पमद्य निहन्म हि ॥ ११ ॥

Segmented

अर्थ-सिद्धिम् तु अनपगाम् जरासंधो ऽभिमन्यते वयम् आसादने तस्य दर्पम् अद्य निहन्म हि

Analysis

Word Lemma Parse
अर्थ अर्थ pos=n,comp=y
सिद्धिम् सिद्धि pos=n,g=f,c=2,n=s
तु तु pos=i
अनपगाम् अनपग pos=a,g=f,c=2,n=s
जरासंधो जरासंध pos=n,g=m,c=1,n=s
ऽभिमन्यते अभिमन् pos=v,p=3,n=s,l=lat
वयम् मद् pos=n,g=,c=1,n=p
आसादने आसादन pos=n,g=n,c=7,n=s
तस्य तद् pos=n,g=m,c=6,n=s
दर्पम् दर्प pos=n,g=m,c=2,n=s
अद्य अद्य pos=i
निहन्म निहन् pos=v,p=1,n=p,l=lot
हि हि pos=i