Original

अपरिहार्या मेघानां मागधेयं मणेः कृते ।कौशिको मणिमांश्चैव ववृधाते ह्यनुग्रहम् ॥ १० ॥

Segmented

अपरिहार्या मेघानाम् मागधा इयम् मणेः कृते कौशिको मणिमान् च एव ववृधाते हि अनुग्रहम्

Analysis

Word Lemma Parse
अपरिहार्या अपरिहार्य pos=a,g=f,c=1,n=s
मेघानाम् मेघ pos=n,g=m,c=6,n=p
मागधा मागधा pos=n,g=f,c=1,n=s
इयम् इदम् pos=n,g=f,c=1,n=s
मणेः मणि pos=n,g=m,c=6,n=s
कृते कृते pos=i
कौशिको कौशिक pos=n,g=m,c=1,n=s
मणिमान् मणिमन्त् pos=n,g=m,c=1,n=s
pos=i
एव एव pos=i
ववृधाते वृध् pos=v,p=3,n=d,l=lit
हि हि pos=i
अनुग्रहम् अनुग्रह pos=n,g=m,c=2,n=s