Original

वासुदेव उवाच ।एष पार्थ महान्स्वादुः पशुमान्नित्यमम्बुमान् ।निरामयः सुवेश्माढ्यो निवेशो मागधः शुभः ॥ १ ॥

Segmented

वासुदेव उवाच एष पार्थ महान् स्वादुः पशुमान् नित्यम् अम्बुमान् निरामयः सु वेश्म-आढ्यः निवेशो मागधः शुभः

Analysis

Word Lemma Parse
वासुदेव वासुदेव pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
एष एतद् pos=n,g=m,c=1,n=s
पार्थ पार्थ pos=n,g=m,c=8,n=s
महान् महत् pos=a,g=m,c=1,n=s
स्वादुः स्वादु pos=a,g=m,c=1,n=s
पशुमान् पशुमत् pos=a,g=m,c=1,n=s
नित्यम् नित्यम् pos=i
अम्बुमान् अम्बुमत् pos=a,g=m,c=1,n=s
निरामयः निरामय pos=a,g=m,c=1,n=s
सु सु pos=i
वेश्म वेश्मन् pos=n,comp=y
आढ्यः आढ्य pos=a,g=m,c=1,n=s
निवेशो निवेश pos=n,g=m,c=1,n=s
मागधः मागध pos=a,g=m,c=1,n=s
शुभः शुभ pos=a,g=m,c=1,n=s