Original

अवमानाच्च लोकस्य व्यायतत्वाच्च धर्षितः ।भीमसेनेन युद्धाय ध्रुवमभ्युपयास्यति ॥ ५ ॥

Segmented

अवमानात् च लोकस्य व्यायत-त्वात् च धर्षितः भीमसेनेन युद्धाय ध्रुवम् अभ्युपयास्यति

Analysis

Word Lemma Parse
अवमानात् अवमान pos=n,g=m,c=5,n=s
pos=i
लोकस्य लोक pos=n,g=m,c=6,n=s
व्यायत व्यायम् pos=va,comp=y,f=part
त्वात् त्व pos=n,g=n,c=5,n=s
pos=i
धर्षितः धर्षय् pos=va,g=m,c=1,n=s,f=part
भीमसेनेन भीमसेन pos=n,g=m,c=3,n=s
युद्धाय युद्ध pos=n,g=n,c=4,n=s
ध्रुवम् ध्रुवम् pos=i
अभ्युपयास्यति अभ्युपया pos=v,p=3,n=s,l=lrt