Original

त्रिभिरासादितोऽस्माभिर्विजने स नराधिपः ।न संदेहो यथा युद्धमेकेनाभ्युपयास्यति ॥ ४ ॥

Segmented

त्रिभिः आसादितो ऽस्माभिः विजने स नराधिपः न संदेहो यथा युद्धम् एकेन अभ्युपयास्यति

Analysis

Word Lemma Parse
त्रिभिः त्रि pos=n,g=m,c=3,n=p
आसादितो आसादय् pos=va,g=m,c=1,n=s,f=part
ऽस्माभिः मद् pos=n,g=,c=3,n=p
विजने विजन pos=n,g=n,c=7,n=s
तद् pos=n,g=m,c=1,n=s
नराधिपः नराधिप pos=n,g=m,c=1,n=s
pos=i
संदेहो संदेह pos=n,g=m,c=1,n=s
यथा यथा pos=i
युद्धम् युद्ध pos=n,g=n,c=2,n=s
एकेन एक pos=n,g=m,c=3,n=s
अभ्युपयास्यति अभ्युपया pos=v,p=3,n=s,l=lrt