Original

ते शश्वद्गोधनाकीर्णमम्बुमन्तं शुभद्रुमम् ।गोरथं गिरिमासाद्य ददृशुर्मागधं पुरम् ॥ ३० ॥

Segmented

ते शश्वद् गो धन-आकीर्णम् अम्बुमन्तम् शुभ-द्रुमम् गोरथम् गिरिम् आसाद्य ददृशुः मागधम् पुरम्

Analysis

Word Lemma Parse
ते तद् pos=n,g=m,c=1,n=p
शश्वद् शश्वत् pos=i
गो गो pos=i
धन धन pos=n,comp=y
आकीर्णम् आकृ pos=va,g=m,c=2,n=s,f=part
अम्बुमन्तम् अम्बुमत् pos=a,g=m,c=2,n=s
शुभ शुभ pos=a,comp=y
द्रुमम् द्रुम pos=n,g=m,c=2,n=s
गोरथम् गोरथ pos=n,g=m,c=2,n=s
गिरिम् गिरि pos=n,g=m,c=2,n=s
आसाद्य आसादय् pos=vi
ददृशुः दृश् pos=v,p=3,n=p,l=lit
मागधम् मागध pos=a,g=n,c=2,n=s
पुरम् पुर pos=n,g=n,c=2,n=s