Original

मयि नीतिर्बलं भीमे रक्षिता चावयोर्जुनः ।साधयिष्याम तं राजन्वयं त्रय इवाग्नयः ॥ ३ ॥

Segmented

मयि नीतिः बलम् भीमे रक्षिन्-ता साधयिष्याम तम् राजन् वयम् त्रय इव अग्नयः

Analysis

Word Lemma Parse
मयि मद् pos=n,g=,c=7,n=s
नीतिः नीति pos=n,g=f,c=1,n=s
बलम् बल pos=n,g=n,c=1,n=s
भीमे भीम pos=n,g=m,c=7,n=s
रक्षिन् रक्षिन् pos=a,comp=y
ता ता pos=n,g=f,c=1,n=s
साधयिष्याम साधय् pos=v,p=1,n=p,l=lrt
तम् तद् pos=n,g=m,c=2,n=s
राजन् राजन् pos=n,g=m,c=8,n=s
वयम् मद् pos=n,g=,c=1,n=p
त्रय त्रि pos=n,g=m,c=1,n=p
इव इव pos=i
अग्नयः अग्नि pos=n,g=m,c=1,n=p