Original

उत्तीर्य गङ्गां शोणं च सर्वे ते प्राङ्मुखास्त्रयः ।कुरवोरश्छदं जग्मुर्मागधं क्षेत्रमच्युताः ॥ २९ ॥

Segmented

उत्तीर्य गङ्गाम् शोणम् च सर्वे ते प्राच्-मुखाः त्रयः कुरव-उरश्छदम् जग्मुः मागधम् क्षेत्रम् अच्युताः

Analysis

Word Lemma Parse
उत्तीर्य उत्तृ pos=vi
गङ्गाम् गङ्गा pos=n,g=f,c=2,n=s
शोणम् शोण pos=n,g=m,c=2,n=s
pos=i
सर्वे सर्व pos=n,g=m,c=1,n=p
ते तद् pos=n,g=m,c=1,n=p
प्राच् प्राञ्च् pos=a,comp=y
मुखाः मुख pos=n,g=m,c=1,n=p
त्रयः त्रि pos=n,g=m,c=1,n=p
कुरव कुरव pos=n,comp=y
उरश्छदम् उरश्छद pos=n,g=m,c=2,n=s
जग्मुः गम् pos=v,p=3,n=p,l=lit
मागधम् मागध pos=n,g=m,c=2,n=s
क्षेत्रम् क्षेत्र pos=n,g=n,c=2,n=s
अच्युताः अच्युत pos=a,g=m,c=1,n=p