Original

संतीर्य सरयूं रम्यां दृष्ट्वा पूर्वांश्च कोसलान् ।अतीत्य जग्मुर्मिथिलां मालां चर्मण्वतीं नदीम् ॥ २८ ॥

Segmented

संतीर्य सरयूम् रम्याम् दृष्ट्वा पूर्वान् च कोसलान् अतीत्य जग्मुः मिथिलाम् मालाम् चर्मण्वतीम् नदीम्

Analysis

Word Lemma Parse
संतीर्य संतृ pos=vi
सरयूम् सरयू pos=n,g=f,c=2,n=s
रम्याम् रम्य pos=a,g=f,c=2,n=s
दृष्ट्वा दृश् pos=vi
पूर्वान् पूर्व pos=n,g=m,c=2,n=p
pos=i
कोसलान् कोसल pos=n,g=m,c=2,n=p
अतीत्य अती pos=vi
जग्मुः गम् pos=v,p=3,n=p,l=lit
मिथिलाम् मिथिला pos=n,g=f,c=2,n=s
मालाम् माला pos=n,g=f,c=2,n=s
चर्मण्वतीम् चर्मण्वती pos=n,g=f,c=2,n=s
नदीम् नदी pos=n,g=f,c=2,n=s