Original

गण्डकीयां तथा शोणं सदानीरां तथैव च ।एकपर्वतके नद्यः क्रमेणैत्य व्रजन्ति ते ॥ २७ ॥

Segmented

गण्डकीयाम् तथा शोणम् सदानीराम् तथा एव च एकपर्वतके नद्यः क्रमेण एत्य व्रजन्ति ते

Analysis

Word Lemma Parse
गण्डकीयाम् गण्डकीया pos=n,g=f,c=2,n=s
तथा तथा pos=i
शोणम् शोण pos=n,g=m,c=2,n=s
सदानीराम् सदानीरा pos=n,g=f,c=2,n=s
तथा तथा pos=i
एव एव pos=i
pos=i
एकपर्वतके एकपर्वतक pos=n,g=m,c=7,n=s
नद्यः नदी pos=n,g=f,c=2,n=p
क्रमेण क्रमेण pos=i
एत्य pos=vi
व्रजन्ति व्रज् pos=v,p=3,n=p,l=lat
ते तद् pos=n,g=m,c=1,n=p