Original

कुरुभ्यः प्रस्थितास्ते तु मध्येन कुरुजाङ्गलम् ।रम्यं पद्मसरो गत्वा कालकूटमतीत्य च ॥ २६ ॥

Segmented

कुरुभ्यः प्रस्थिताः ते तु मध्येन कुरुजाङ्गलम् रम्यम् पद्म-सरः गत्वा कालकूटम् अतीत्य च

Analysis

Word Lemma Parse
कुरुभ्यः कुरु pos=n,g=m,c=5,n=p
प्रस्थिताः प्रस्था pos=va,g=m,c=1,n=p,f=part
ते तद् pos=n,g=m,c=1,n=p
तु तु pos=i
मध्येन मध्य pos=n,g=n,c=3,n=s
कुरुजाङ्गलम् कुरुजाङ्गल pos=n,g=n,c=2,n=s
रम्यम् रम्य pos=a,g=n,c=2,n=s
पद्म पद्म pos=n,comp=y
सरः सरस् pos=n,g=n,c=2,n=s
गत्वा गम् pos=vi
कालकूटम् कालकूट pos=n,g=m,c=2,n=s
अतीत्य अती pos=vi
pos=i