Original

अमर्षादभितप्तानां ज्ञात्यर्थं मुख्यवाससाम् ।रविसोमाग्निवपुषां भीममासीत्तदा वपुः ॥ २३ ॥

Segmented

अमर्षाद् अभितप्तानाम् ज्ञाति-अर्थम् मुख्य-वाससाम् रवि-सोम-अग्नि-वपुस् भीमम् आसीत् तदा वपुः

Analysis

Word Lemma Parse
अमर्षाद् अमर्ष pos=n,g=m,c=5,n=s
अभितप्तानाम् अभितप् pos=va,g=m,c=6,n=p,f=part
ज्ञाति ज्ञाति pos=n,comp=y
अर्थम् अर्थ pos=n,g=m,c=2,n=s
मुख्य मुख्य pos=a,comp=y
वाससाम् वासस् pos=n,g=m,c=6,n=p
रवि रवि pos=n,comp=y
सोम सोम pos=n,comp=y
अग्नि अग्नि pos=n,comp=y
वपुस् वपुस् pos=n,g=m,c=6,n=p
भीमम् भीम pos=a,g=n,c=1,n=s
आसीत् अस् pos=v,p=3,n=s,l=lan
तदा तदा pos=i
वपुः वपुस् pos=n,g=n,c=1,n=s