Original

वर्चस्विनां ब्राह्मणानां स्नातकानां परिच्छदान् ।आच्छाद्य सुहृदां वाक्यैर्मनोज्ञैरभिनन्दिताः ॥ २२ ॥

Segmented

वर्चस्विनाम् ब्राह्मणानाम् स्नातकानाम् परिच्छदान् आच्छाद्य सुहृदाम् वाक्यैः मनोज्ञैः अभिनन्दिताः

Analysis

Word Lemma Parse
वर्चस्विनाम् वर्चस्विन् pos=a,g=m,c=6,n=p
ब्राह्मणानाम् ब्राह्मण pos=n,g=m,c=6,n=p
स्नातकानाम् स्नातक pos=n,g=m,c=6,n=p
परिच्छदान् परिच्छद pos=n,g=m,c=2,n=p
आच्छाद्य आच्छादय् pos=vi
सुहृदाम् सुहृद् pos=n,g=m,c=6,n=p
वाक्यैः वाक्य pos=n,g=n,c=3,n=p
मनोज्ञैः मनोज्ञ pos=a,g=n,c=3,n=p
अभिनन्दिताः अभिनन्द् pos=va,g=m,c=1,n=p,f=part