Original

एवमुक्तास्ततः सर्वे भ्रातरो विपुलौजसः ।वार्ष्णेयः पाण्डवेयौ च प्रतस्थुर्मागधं प्रति ॥ २१ ॥

Segmented

एवम् उक्ताः ततस् सर्वे भ्रातरो विपुल-ओजसः वार्ष्णेयः पाण्डवेयौ च प्रतस्थुः मागधम् प्रति

Analysis

Word Lemma Parse
एवम् एवम् pos=i
उक्ताः वच् pos=va,g=m,c=1,n=p,f=part
ततस् ततस् pos=i
सर्वे सर्व pos=n,g=m,c=1,n=p
भ्रातरो भ्रातृ pos=n,g=m,c=1,n=p
विपुल विपुल pos=a,comp=y
ओजसः ओजस् pos=n,g=m,c=1,n=p
वार्ष्णेयः वार्ष्णेय pos=n,g=m,c=1,n=s
पाण्डवेयौ पाण्डवेय pos=n,g=m,c=1,n=d
pos=i
प्रतस्थुः प्रस्था pos=v,p=3,n=p,l=lit
मागधम् मागध pos=n,g=m,c=2,n=s
प्रति प्रति pos=i