Original

तस्मान्नयविधानज्ञं पुरुषं लोकविश्रुतम् ।वयमाश्रित्य गोविन्दं यतामः कार्यसिद्धये ॥ १८ ॥

Segmented

तस्मात् नय-विधान-ज्ञम् पुरुषम् लोक-विश्रुतम् वयम् आश्रित्य गोविन्दम् यतामः कार्य-सिद्धये

Analysis

Word Lemma Parse
तस्मात् तस्मात् pos=i
नय नय pos=n,comp=y
विधान विधान pos=n,comp=y
ज्ञम् ज्ञ pos=a,g=m,c=2,n=s
पुरुषम् पुरुष pos=n,g=m,c=2,n=s
लोक लोक pos=n,comp=y
विश्रुतम् विश्रु pos=va,g=m,c=2,n=s,f=part
वयम् मद् pos=n,g=,c=1,n=p
आश्रित्य आश्रि pos=vi
गोविन्दम् गोविन्द pos=n,g=m,c=2,n=s
यतामः यत् pos=v,p=1,n=p,l=lat
कार्य कार्य pos=n,comp=y
सिद्धये सिद्धि pos=n,g=f,c=4,n=s