Original

यतो हि निम्नं भवति नयन्तीह ततो जलम् ।यतश्छिद्रं ततश्चापि नयन्ते धीधना बलम् ॥ १७ ॥

Segmented

यतो हि निम्नम् भवति नयन्ति इह ततो जलम् यतस् छिद्रम् ततस् च अपि नयन्ते धी-धनाः बलम्

Analysis

Word Lemma Parse
यतो यतस् pos=i
हि हि pos=i
निम्नम् निम्न pos=n,g=n,c=1,n=s
भवति भू pos=v,p=3,n=s,l=lat
नयन्ति नी pos=v,p=3,n=p,l=lat
इह इह pos=i
ततो ततस् pos=i
जलम् जल pos=n,g=n,c=2,n=s
यतस् यतस् pos=i
छिद्रम् छिद्र pos=n,g=n,c=1,n=s
ततस् ततस् pos=i
pos=i
अपि अपि pos=i
नयन्ते नी pos=v,p=3,n=p,l=lat
धी धी pos=n,comp=y
धनाः धन pos=n,g=m,c=1,n=p
बलम् बल pos=n,g=n,c=2,n=s