Original

सुप्रणीतो बलौघो हि कुरुते कार्यमुत्तमम् ।अन्धं जडं बलं प्राहुः प्रणेतव्यं विचक्षणैः ॥ १६ ॥

Segmented

सु प्रणीतः बल-ओघः हि कुरुते कार्यम् उत्तमम् अन्धम् जडम् बलम् प्राहुः प्रणेतव्यम् विचक्षणैः

Analysis

Word Lemma Parse
सु सु pos=i
प्रणीतः प्रणी pos=va,g=m,c=1,n=s,f=part
बल बल pos=n,comp=y
ओघः ओघ pos=n,g=m,c=1,n=s
हि हि pos=i
कुरुते कृ pos=v,p=3,n=s,l=lat
कार्यम् कार्य pos=n,g=n,c=2,n=s
उत्तमम् उत्तम pos=a,g=n,c=2,n=s
अन्धम् अन्ध pos=a,g=n,c=2,n=s
जडम् जड pos=a,g=n,c=2,n=s
बलम् बल pos=n,g=n,c=2,n=s
प्राहुः प्राह् pos=v,p=3,n=p,l=lit
प्रणेतव्यम् प्रणी pos=va,g=n,c=1,n=s,f=krtya
विचक्षणैः विचक्षण pos=a,g=m,c=3,n=p