Original

अयं च बलिनां श्रेष्ठः श्रीमानपि वृकोदरः ।युवाभ्यां सहितो वीरः किं न कुर्यान्महायशाः ॥ १५ ॥

Segmented

अयम् च बलिनाम् श्रेष्ठः श्रीमान् अपि वृकोदरः युवाभ्याम् सहितो वीरः किम् न कुर्यात् महा-यशाः

Analysis

Word Lemma Parse
अयम् इदम् pos=n,g=m,c=1,n=s
pos=i
बलिनाम् बलिन् pos=a,g=m,c=6,n=p
श्रेष्ठः श्रेष्ठ pos=a,g=m,c=1,n=s
श्रीमान् श्रीमत् pos=a,g=m,c=1,n=s
अपि अपि pos=i
वृकोदरः वृकोदर pos=n,g=m,c=1,n=s
युवाभ्याम् त्वद् pos=n,g=,c=3,n=d
सहितो सहित pos=a,g=m,c=1,n=s
वीरः वीर pos=n,g=m,c=1,n=s
किम् pos=n,g=n,c=2,n=s
pos=i
कुर्यात् कृ pos=v,p=3,n=s,l=vidhilin
महा महत् pos=a,comp=y
यशाः यशस् pos=n,g=m,c=1,n=s