Original

न शौरिणा विना पार्थो न शौरिः पाण्डवं विना ।नाजेयोऽस्त्यनयोर्लोके कृष्णयोरिति मे मतिः ॥ १४ ॥

Segmented

न शौरिणा विना पार्थो न शौरिः पाण्डवम् विना न अजेयः अस्ति अनयोः लोके कृष्णयोः इति मे मतिः

Analysis

Word Lemma Parse
pos=i
शौरिणा शौरि pos=n,g=m,c=3,n=s
विना विना pos=i
पार्थो पार्थ pos=n,g=m,c=1,n=s
pos=i
शौरिः शौरि pos=n,g=m,c=1,n=s
पाण्डवम् पाण्डव pos=n,g=m,c=2,n=s
विना विना pos=i
pos=i
अजेयः अजेय pos=a,g=m,c=1,n=s
अस्ति अस् pos=v,p=3,n=s,l=lat
अनयोः इदम् pos=n,g=m,c=6,n=d
लोके लोक pos=n,g=m,c=7,n=s
कृष्णयोः कृष्ण pos=n,g=m,c=6,n=d
इति इति pos=i
मे मद् pos=n,g=,c=6,n=s
मतिः मति pos=n,g=f,c=1,n=s