Original

त्रिभिर्भवद्भिर्हि विना नाहं जीवितुमुत्सहे ।धर्मकामार्थरहितो रोगार्त इव दुर्गतः ॥ १३ ॥

Segmented

त्रिभिः भवद्भिः हि विना न अहम् जीवितुम् उत्सहे धर्म-काम-अर्थ-रहितः रोग-आर्तः इव दुर्गतः

Analysis

Word Lemma Parse
त्रिभिः त्रि pos=n,g=m,c=3,n=p
भवद्भिः भवत् pos=a,g=m,c=3,n=p
हि हि pos=i
विना विना pos=i
pos=i
अहम् मद् pos=n,g=,c=1,n=s
जीवितुम् जीव् pos=vi
उत्सहे उत्सह् pos=v,p=1,n=s,l=lat
धर्म धर्म pos=n,comp=y
काम काम pos=n,comp=y
अर्थ अर्थ pos=n,comp=y
रहितः रहित pos=a,g=m,c=1,n=s
रोग रोग pos=n,comp=y
आर्तः आर्त pos=a,g=m,c=1,n=s
इव इव pos=i
दुर्गतः दुर्गत pos=a,g=m,c=1,n=s