Original

निहतश्च जरासंधो मोक्षिताश्च महीक्षितः ।राजसूयश्च मे लब्धो निदेशे तव तिष्ठतः ॥ ११ ॥

Segmented

निहतवान् च जरासंधो मोक्षिताः च महीक्षितः राजसूयः च मे लब्धो निदेशे तव तिष्ठतः

Analysis

Word Lemma Parse
निहतवान् निहन् pos=va,g=m,c=1,n=s,f=part
pos=i
जरासंधो जरासंध pos=n,g=m,c=1,n=s
मोक्षिताः मोक्षय् pos=va,g=m,c=1,n=p,f=part
pos=i
महीक्षितः महीक्षित् pos=n,g=m,c=1,n=p
राजसूयः राजसूय pos=n,g=m,c=1,n=s
pos=i
मे मद् pos=n,g=,c=6,n=s
लब्धो लभ् pos=va,g=m,c=1,n=s,f=part
निदेशे निदेश pos=n,g=m,c=7,n=s
तव त्वद् pos=n,g=,c=6,n=s
तिष्ठतः स्था pos=va,g=m,c=6,n=s,f=part