Original

यथा वदसि गोविन्द सर्वं तदुपपद्यते ।न हि त्वमग्रतस्तेषां येषां लक्ष्मीः पराङ्मुखी ॥ १० ॥

Segmented

यथा वदसि गोविन्द सर्वम् तद् उपपद्यते न हि त्वम् अग्रतस् तेषाम् येषाम् लक्ष्मीः पराङ्मुखी

Analysis

Word Lemma Parse
यथा यथा pos=i
वदसि वद् pos=v,p=2,n=s,l=lat
गोविन्द गोविन्द pos=n,g=m,c=8,n=s
सर्वम् सर्व pos=n,g=n,c=1,n=s
तद् तद् pos=n,g=n,c=1,n=s
उपपद्यते उपपद् pos=v,p=3,n=s,l=lat
pos=i
हि हि pos=i
त्वम् त्वद् pos=n,g=,c=1,n=s
अग्रतस् अग्रतस् pos=i
तेषाम् तद् pos=n,g=m,c=6,n=p
येषाम् यद् pos=n,g=m,c=6,n=p
लक्ष्मीः लक्ष्मी pos=n,g=f,c=1,n=s
पराङ्मुखी पराङ्मुख pos=a,g=f,c=1,n=s