Original

वासुदेव उवाच ।पतितौ हंसडिभकौ कंसामात्यौ निपातितौ ।जरासंधस्य निधने कालोऽयं समुपागतः ॥ १ ॥

Segmented

वासुदेव उवाच पतितौ हंस-डिभकौ कंस-अमात्यौ निपातितौ जरासंधस्य निधने कालो ऽयम् समुपागतः

Analysis

Word Lemma Parse
वासुदेव वासुदेव pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
पतितौ पत् pos=va,g=m,c=1,n=d,f=part
हंस हंस pos=n,comp=y
डिभकौ डिभक pos=n,g=m,c=1,n=d
कंस कंस pos=n,comp=y
अमात्यौ अमात्य pos=n,g=m,c=1,n=d
निपातितौ निपातय् pos=va,g=m,c=1,n=d,f=part
जरासंधस्य जरासंध pos=n,g=m,c=6,n=s
निधने निधन pos=n,g=n,c=7,n=s
कालो काल pos=n,g=m,c=1,n=s
ऽयम् इदम् pos=n,g=m,c=1,n=s
समुपागतः समुपागम् pos=va,g=m,c=1,n=s,f=part