Original

तस्यागमनसंहृष्टः सामात्यः सपुरःसरः ।सभार्यः सह पुत्रेण निर्जगाम बृहद्रथः ॥ ९ ॥

Segmented

तस्य आगमन-संहृष्टः स अमात्यः स पुरःसरः स भार्यः सह पुत्रेण निर्जगाम बृहद्रथः

Analysis

Word Lemma Parse
तस्य तद् pos=n,g=m,c=6,n=s
आगमन आगमन pos=n,comp=y
संहृष्टः संहृष् pos=va,g=m,c=1,n=s,f=part
pos=i
अमात्यः अमात्य pos=n,g=m,c=1,n=s
pos=i
पुरःसरः पुरःसर pos=n,g=m,c=1,n=s
pos=i
भार्यः भार्या pos=n,g=m,c=1,n=s
सह सह pos=i
पुत्रेण पुत्र pos=n,g=m,c=3,n=s
निर्जगाम निर्गम् pos=v,p=3,n=s,l=lit
बृहद्रथः बृहद्रथ pos=n,g=m,c=1,n=s