Original

कस्यचित्त्वथ कालस्य पुनरेव महातपाः ।मगधानुपचक्राम भगवांश्चण्डकौशिकः ॥ ८ ॥

Segmented

कस्यचित् तु अथ कालस्य पुनः एव महा-तपाः मगधान् उपचक्राम भगवान् चण्डकौशिकः

Analysis

Word Lemma Parse
कस्यचित् कश्चित् pos=n,g=m,c=6,n=s
तु तु pos=i
अथ अथ pos=i
कालस्य काल pos=n,g=m,c=6,n=s
पुनः पुनर् pos=i
एव एव pos=i
महा महत् pos=a,comp=y
तपाः तपस् pos=n,g=m,c=1,n=s
मगधान् मगध pos=n,g=m,c=2,n=p
उपचक्राम उपक्रम् pos=v,p=3,n=s,l=lit
भगवान् भगवत् pos=a,g=m,c=1,n=s
चण्डकौशिकः चण्डकौशिक pos=n,g=m,c=1,n=s