Original

तस्य नामाकरोत्तत्र प्रजापतिसमः पिता ।जरया संधितो यस्माज्जरासंधस्ततोऽभवत् ॥ ६ ॥

Segmented

तस्य नाम अकरोत् तत्र प्रजापति-समः पिता जरया संधितो यस्मात् जरासन्ध ततस् ऽभवत्

Analysis

Word Lemma Parse
तस्य तद् pos=n,g=m,c=6,n=s
नाम नामन् pos=n,g=n,c=2,n=s
अकरोत् कृ pos=v,p=3,n=s,l=lan
तत्र तत्र pos=i
प्रजापति प्रजापति pos=n,comp=y
समः सम pos=n,g=m,c=1,n=s
पिता पितृ pos=n,g=m,c=1,n=s
जरया जरा pos=n,g=f,c=3,n=s
संधितो संधि pos=n,g=m,c=5,n=s
यस्मात् यस्मात् pos=i
जरासन्ध जरासंध pos=n,g=m,c=1,n=s
ततस् ततस् pos=i
ऽभवत् भू pos=v,p=3,n=s,l=lan