Original

तस्य बालस्य यत्कृत्यं तच्चकार नृपस्तदा ।आज्ञापयच्च राक्षस्या मागधेषु महोत्सवम् ॥ ५ ॥

Segmented

तस्य बालस्य यत् कृत्यम् तत् चकार नृपः तदा आज्ञापयत् च राक्षस्या मागधेषु महा-उत्सवम्

Analysis

Word Lemma Parse
तस्य तद् pos=n,g=m,c=6,n=s
बालस्य बाल pos=n,g=m,c=6,n=s
यत् यद् pos=n,g=n,c=1,n=s
कृत्यम् कृ pos=va,g=n,c=1,n=s,f=krtya
तत् तद् pos=n,g=n,c=2,n=s
चकार कृ pos=v,p=3,n=s,l=lit
नृपः नृप pos=n,g=m,c=1,n=s
तदा तदा pos=i
आज्ञापयत् आज्ञापय् pos=v,p=3,n=s,l=lan
pos=i
राक्षस्या राक्षसी pos=n,g=f,c=6,n=s
मागधेषु मागध pos=n,g=m,c=7,n=p
महा महत् pos=a,comp=y
उत्सवम् उत्सव pos=n,g=m,c=2,n=s