Original

कृष्ण उवाच ।एवमुक्त्वा तु सा राजंस्तत्रैवान्तरधीयत ।स गृह्य च कुमारं तं प्राविशत्स्वगृहं नृपः ॥ ४ ॥

Segmented

कृष्ण उवाच एवम् उक्त्वा तु सा राजन् तत्र एव अन्तरधीयत स गृह्य च कुमारम् तम् प्राविशत् स्व-गृहम् नृपः

Analysis

Word Lemma Parse
कृष्ण कृष्ण pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
एवम् एवम् pos=i
उक्त्वा वच् pos=vi
तु तु pos=i
सा तद् pos=n,g=f,c=1,n=s
राजन् राजन् pos=n,g=m,c=8,n=s
तत्र तत्र pos=i
एव एव pos=i
अन्तरधीयत अन्तर्धा pos=v,p=3,n=s,l=lan
तद् pos=n,g=m,c=1,n=s
गृह्य ग्रह् pos=vi
pos=i
कुमारम् कुमार pos=n,g=m,c=2,n=s
तम् तद् pos=n,g=m,c=2,n=s
प्राविशत् प्रविश् pos=v,p=3,n=s,l=lan
स्व स्व pos=a,comp=y
गृहम् गृह pos=n,g=n,c=2,n=s
नृपः नृप pos=n,g=m,c=1,n=s