Original

संश्लेषिते मया दैवात्कुमारः समपद्यत ।तव भाग्यैर्महाराज हेतुमात्रमहं त्विह ॥ ३ ॥

Segmented

संश्लेषिते मया दैवात् कुमारः समपद्यत तव भाग्यैः महा-राज हेतु-मात्रम् अहम् तु इह

Analysis

Word Lemma Parse
संश्लेषिते संश्लेषय् pos=va,g=n,c=1,n=d,f=part
मया मद् pos=n,g=,c=3,n=s
दैवात् दैव pos=a,g=m,c=5,n=s
कुमारः कुमार pos=n,g=m,c=1,n=s
समपद्यत सम्पद् pos=v,p=3,n=s,l=lan
तव त्वद् pos=n,g=,c=6,n=s
भाग्यैः भाग्य pos=n,g=n,c=3,n=p
महा महत् pos=a,comp=y
राज राज pos=n,g=m,c=8,n=s
हेतु हेतु pos=n,comp=y
मात्रम् मात्र pos=n,g=n,c=1,n=s
अहम् मद् pos=n,g=,c=1,n=s
तु तु pos=i
इह इह pos=i