Original

यौ तौ मया ते कथितौ पूर्वमेव महाबलौ ।त्रयस्त्रयाणां लोकानां पर्याप्ता इति मे मतिः ॥ २६ ॥

Segmented

यौ तौ मया ते कथितौ पूर्वम् एव महा-बलौ त्रयः त्रयाणाम् लोकानाम् पर्याप्ता इति मे मतिः

Analysis

Word Lemma Parse
यौ यद् pos=n,g=m,c=1,n=d
तौ तद् pos=n,g=m,c=1,n=d
मया मद् pos=n,g=,c=3,n=s
ते त्वद् pos=n,g=,c=4,n=s
कथितौ कथय् pos=va,g=m,c=1,n=d,f=part
पूर्वम् पूर्वम् pos=i
एव एव pos=i
महा महत् pos=a,comp=y
बलौ बल pos=n,g=m,c=1,n=d
त्रयः त्रि pos=n,g=m,c=1,n=p
त्रयाणाम् त्रि pos=n,g=m,c=6,n=p
लोकानाम् लोक pos=n,g=m,c=6,n=p
पर्याप्ता पर्याप् pos=va,g=m,c=1,n=p,f=part
इति इति pos=i
मे मद् pos=n,g=,c=6,n=s
मतिः मति pos=n,g=f,c=1,n=s