Original

तस्यास्तां हंसडिभकावशस्त्रनिधनावुभौ ।मन्त्रे मतिमतां श्रेष्ठौ युद्धशास्त्रविशारदौ ॥ २५ ॥

Segmented

तस्याः ताम् हंस-डिभकौ अशस्त्र-निधनौ उभौ मन्त्रे मतिमताम् श्रेष्ठौ युद्ध-शास्त्र-विशारदौ

Analysis

Word Lemma Parse
तस्याः तद् pos=n,g=f,c=6,n=s
ताम् तद् pos=n,g=f,c=2,n=s
हंस हंस pos=n,comp=y
डिभकौ डिभक pos=n,g=m,c=1,n=d
अशस्त्र अशस्त्र pos=a,comp=y
निधनौ निधन pos=n,g=m,c=1,n=d
उभौ उभ् pos=n,g=m,c=1,n=d
मन्त्रे मन्त्र pos=n,g=m,c=7,n=s
मतिमताम् मतिमत् pos=a,g=m,c=6,n=p
श्रेष्ठौ श्रेष्ठ pos=a,g=m,c=1,n=d
युद्ध युद्ध pos=n,comp=y
शास्त्र शास्त्र pos=n,comp=y
विशारदौ विशारद pos=a,g=m,c=1,n=d