Original

अथ दीर्घस्य कालस्य तपोवनगतो नृपः ।सभार्यः स्वर्गमगमत्तपस्तप्त्वा बृहद्रथः ॥ २४ ॥

Segmented

अथ दीर्घस्य कालस्य तपः-वन-गतः नृपः स भार्यः स्वर्गम् अगमत् तपः तप्त्वा बृहद्रथः

Analysis

Word Lemma Parse
अथ अथ pos=i
दीर्घस्य दीर्घ pos=a,g=m,c=6,n=s
कालस्य काल pos=n,g=m,c=6,n=s
तपः तपस् pos=n,comp=y
वन वन pos=n,comp=y
गतः गम् pos=va,g=m,c=1,n=s,f=part
नृपः नृप pos=n,g=m,c=1,n=s
pos=i
भार्यः भार्या pos=n,g=m,c=1,n=s
स्वर्गम् स्वर्ग pos=n,g=m,c=2,n=s
अगमत् गम् pos=v,p=3,n=s,l=lun
तपः तपस् pos=n,g=n,c=2,n=s
तप्त्वा तप् pos=vi
बृहद्रथः बृहद्रथ pos=n,g=m,c=1,n=s