Original

तपोवनस्थे पितरि मातृभ्यां सह भारत ।जरासंधः स्ववीर्येण पार्थिवानकरोद्वशे ॥ २३ ॥

Segmented

तपः-वन-स्थे पितरि मातृभ्याम् सह भारत जरासंधः स्व-वीर्येण पार्थिवान् अकरोद् वशे

Analysis

Word Lemma Parse
तपः तपस् pos=n,comp=y
वन वन pos=n,comp=y
स्थे स्थ pos=a,g=m,c=7,n=s
पितरि पितृ pos=n,g=m,c=7,n=s
मातृभ्याम् मातृ pos=n,g=f,c=3,n=d
सह सह pos=i
भारत भारत pos=n,g=m,c=8,n=s
जरासंधः जरासंध pos=n,g=m,c=1,n=s
स्व स्व pos=a,comp=y
वीर्येण वीर्य pos=n,g=n,c=3,n=s
पार्थिवान् पार्थिव pos=n,g=m,c=2,n=p
अकरोद् कृ pos=v,p=3,n=s,l=lan
वशे वश pos=n,g=m,c=7,n=s