Original

अभिषिक्ते जरासंधे तदा राजा बृहद्रथः ।पत्नीद्वयेनानुगतस्तपोवनरतोऽभवत् ॥ २२ ॥

Segmented

अभिषिक्ते जरासंधे तदा राजा बृहद्रथः पत्नी-द्वयेन अनुगतः तपः-वन-रतः ऽभवत्

Analysis

Word Lemma Parse
अभिषिक्ते अभिषिच् pos=va,g=m,c=7,n=s,f=part
जरासंधे जरासंध pos=n,g=m,c=7,n=s
तदा तदा pos=i
राजा राजन् pos=n,g=m,c=1,n=s
बृहद्रथः बृहद्रथ pos=n,g=m,c=1,n=s
पत्नी पत्नी pos=n,comp=y
द्वयेन द्वय pos=n,g=n,c=3,n=s
अनुगतः अनुगम् pos=va,g=m,c=1,n=s,f=part
तपः तपस् pos=n,comp=y
वन वन pos=n,comp=y
रतः रम् pos=va,g=m,c=1,n=s,f=part
ऽभवत् भू pos=v,p=3,n=s,l=lan