Original

प्रविश्य नगरं चैव ज्ञातिसंबन्धिभिर्वृतः ।अभिषिच्य जरासंधं मगधाधिपतिस्तदा ।बृहद्रथो नरपतिः परां निर्वृतिमाययौ ॥ २१ ॥

Segmented

प्रविश्य नगरम् च एव ज्ञाति-सम्बन्धिन् वृतः अभिषिच्य जरासंधम् मगध-अधिपतिः तदा बृहद्रथो नरपतिः पराम् निर्वृतिम् आययौ

Analysis

Word Lemma Parse
प्रविश्य प्रविश् pos=vi
नगरम् नगर pos=n,g=n,c=2,n=s
pos=i
एव एव pos=i
ज्ञाति ज्ञाति pos=n,comp=y
सम्बन्धिन् सम्बन्धिन् pos=a,g=m,c=3,n=p
वृतः वृ pos=va,g=m,c=1,n=s,f=part
अभिषिच्य अभिषिच् pos=vi
जरासंधम् जरासंध pos=n,g=m,c=2,n=s
मगध मगध pos=n,comp=y
अधिपतिः अधिपति pos=n,g=m,c=1,n=s
तदा तदा pos=i
बृहद्रथो बृहद्रथ pos=n,g=m,c=1,n=s
नरपतिः नरपति pos=n,g=m,c=1,n=s
पराम् पर pos=n,g=f,c=2,n=s
निर्वृतिम् निर्वृति pos=n,g=f,c=2,n=s
आययौ आया pos=v,p=3,n=s,l=lit