Original

एवं ब्रुवन्नेव मुनिः स्वकार्यार्थं विचिन्तयन् ।विसर्जयामास नृपं बृहद्रथमथारिहन् ॥ २० ॥

Segmented

एवम् ब्रुवन्न् एव मुनिः स्व-कार्य-अर्थम् विचिन्तयन् विसर्जयामास नृपम् बृहद्रथम् अथ अरि-हा

Analysis

Word Lemma Parse
एवम् एवम् pos=i
ब्रुवन्न् ब्रू pos=va,g=m,c=1,n=s,f=part
एव एव pos=i
मुनिः मुनि pos=n,g=m,c=1,n=s
स्व स्व pos=a,comp=y
कार्य कार्य pos=n,comp=y
अर्थम् अर्थ pos=n,g=m,c=2,n=s
विचिन्तयन् विचिन्तय् pos=va,g=m,c=1,n=s,f=part
विसर्जयामास विसर्जय् pos=v,p=3,n=s,l=lit
नृपम् नृप pos=n,g=m,c=2,n=s
बृहद्रथम् बृहद्रथ pos=n,g=m,c=2,n=s
अथ अथ pos=i
अरि अरि pos=n,comp=y
हा हन् pos=a,g=m,c=1,n=s