Original

साहं प्रत्युपकारार्थं चिन्तयन्त्यनिशं नृप ।तवेमे पुत्रशकले दृष्टवत्यस्मि धार्मिक ॥ २ ॥

Segmented

सा अहम् प्रत्युपकार-अर्थम् चिन्तयन्ती अनिशम् नृप ते इमे पुत्र-शकले दृष्टा अस्मि धार्मिक

Analysis

Word Lemma Parse
सा तद् pos=n,g=f,c=1,n=s
अहम् मद् pos=n,g=,c=1,n=s
प्रत्युपकार प्रत्युपकार pos=n,comp=y
अर्थम् अर्थ pos=n,g=m,c=2,n=s
चिन्तयन्ती चिन्तय् pos=va,g=f,c=1,n=s,f=part
अनिशम् अनिशम् pos=i
नृप नृप pos=n,g=m,c=8,n=s
ते त्वद् pos=n,g=,c=6,n=s
इमे इदम् pos=n,g=n,c=2,n=d
पुत्र पुत्र pos=n,comp=y
शकले शकल pos=n,g=n,c=2,n=d
दृष्टा दृश् pos=va,g=f,c=1,n=s,f=part
अस्मि अस् pos=v,p=1,n=s,l=lat
धार्मिक धार्मिक pos=a,g=m,c=8,n=s