Original

एष रुद्रं महादेवं त्रिपुरान्तकरं हरम् ।सर्वलोकेष्वतिबलः स्वयं द्रक्ष्यति मागधः ॥ १९ ॥

Segmented

एष रुद्रम् महादेवम् त्रिपुर-अन्त-करम् हरम् सर्व-लोकेषु अतिबलः स्वयम् द्रक्ष्यति मागधः

Analysis

Word Lemma Parse
एष एतद् pos=n,g=m,c=1,n=s
रुद्रम् रुद्र pos=n,g=m,c=2,n=s
महादेवम् महादेव pos=n,g=m,c=2,n=s
त्रिपुर त्रिपुर pos=n,comp=y
अन्त अन्त pos=n,comp=y
करम् कर pos=a,g=m,c=2,n=s
हरम् हर pos=n,g=m,c=2,n=s
सर्व सर्व pos=n,comp=y
लोकेषु लोक pos=n,g=m,c=7,n=p
अतिबलः अतिबल pos=a,g=m,c=1,n=s
स्वयम् स्वयम् pos=i
द्रक्ष्यति दृश् pos=v,p=3,n=s,l=lrt
मागधः मागध pos=n,g=m,c=1,n=s