Original

एष धारयिता सम्यक्चातुर्वर्ण्यं महाबलः ।शुभाशुभमिव स्फीता सर्वसस्यधरा धरा ॥ १७ ॥

Segmented

एष धारयिता सम्यक् चातुर्वर्ण्यम् महा-बलः शुभ-अशुभम् इव स्फीता सर्व-सस्य-धरा धरा

Analysis

Word Lemma Parse
एष एतद् pos=n,g=m,c=1,n=s
धारयिता धारय् pos=v,p=3,n=s,l=lrt
सम्यक् सम्यक् pos=i
चातुर्वर्ण्यम् चातुर्वर्ण्य pos=n,g=n,c=2,n=s
महा महत् pos=a,comp=y
बलः बल pos=n,g=m,c=1,n=s
शुभ शुभ pos=a,comp=y
अशुभम् अशुभ pos=a,g=n,c=2,n=s
इव इव pos=i
स्फीता स्फीत pos=a,g=f,c=1,n=s
सर्व सर्व pos=n,comp=y
सस्य सस्य pos=n,comp=y
धरा धर pos=a,g=f,c=1,n=s
धरा धरा pos=n,g=f,c=1,n=s