Original

एष श्रियं समुदितां सर्वराज्ञां ग्रहीष्यति ।वर्षास्विवोद्धतजला नदीर्नदनदीपतिः ॥ १६ ॥

Segmented

एष श्रियम् समुदिताम् सर्व-राज्ञाम् ग्रहीष्यति वर्षासु इव उद्धत-जलाः नदीः नदनदीपतिः

Analysis

Word Lemma Parse
एष एतद् pos=n,g=m,c=1,n=s
श्रियम् श्री pos=n,g=f,c=2,n=s
समुदिताम् समुदि pos=va,g=f,c=2,n=s,f=part
सर्व सर्व pos=n,comp=y
राज्ञाम् राजन् pos=n,g=m,c=6,n=p
ग्रहीष्यति ग्रह् pos=v,p=3,n=s,l=lrt
वर्षासु वर्षा pos=n,g=f,c=7,n=p
इव इव pos=i
उद्धत उद्धन् pos=va,comp=y,f=part
जलाः जल pos=n,g=f,c=2,n=p
नदीः नदी pos=n,g=f,c=2,n=p
नदनदीपतिः नदनदीपति pos=n,g=m,c=1,n=s