Original

सर्वमूर्धाभिषिक्तानामेष मूर्ध्नि ज्वलिष्यति ।सर्वेषां निष्प्रभकरो ज्योतिषामिव भास्करः ॥ १४ ॥

Segmented

सर्व-मूर्धाभिषिक्तानाम् एष मूर्ध्नि ज्वलिष्यति सर्वेषाम् निष्प्रभ-करः ज्योतिषाम् इव भास्करः

Analysis

Word Lemma Parse
सर्व सर्व pos=n,comp=y
मूर्धाभिषिक्तानाम् मूर्धाभिषिक्त pos=n,g=m,c=6,n=p
एष एतद् pos=n,g=m,c=1,n=s
मूर्ध्नि मूर्धन् pos=n,g=m,c=7,n=s
ज्वलिष्यति ज्वल् pos=v,p=3,n=s,l=lrt
सर्वेषाम् सर्व pos=n,g=n,c=6,n=p
निष्प्रभ निष्प्रभ pos=a,comp=y
करः कर pos=a,g=m,c=1,n=s
ज्योतिषाम् ज्योतिस् pos=n,g=n,c=6,n=p
इव इव pos=i
भास्करः भास्कर pos=n,g=m,c=1,n=s