Original

अस्य वीर्यवतो वीर्यं नानुयास्यन्ति पार्थिवाः ।देवैरपि विसृष्टानि शस्त्राण्यस्य महीपते ।न रुजं जनयिष्यन्ति गिरेरिव नदीरयाः ॥ १३ ॥

Segmented

अस्य वीर्यवतो वीर्यम् न अनुयास्यन्ति पार्थिवाः देवैः अपि विसृष्टानि शस्त्राणि अस्य महीपते न रुजम् जनयिष्यन्ति गिरेः इव नदी-रयाः

Analysis

Word Lemma Parse
अस्य इदम् pos=n,g=m,c=6,n=s
वीर्यवतो वीर्यवत् pos=a,g=m,c=6,n=s
वीर्यम् वीर्य pos=n,g=n,c=2,n=s
pos=i
अनुयास्यन्ति अनुया pos=v,p=3,n=p,l=lrt
पार्थिवाः पार्थिव pos=n,g=m,c=1,n=p
देवैः देव pos=n,g=m,c=3,n=p
अपि अपि pos=i
विसृष्टानि विसृज् pos=va,g=n,c=1,n=p,f=part
शस्त्राणि शस्त्र pos=n,g=n,c=1,n=p
अस्य इदम् pos=n,g=m,c=6,n=s
महीपते महीपति pos=n,g=m,c=8,n=s
pos=i
रुजम् रुज् pos=n,g=m,c=2,n=s
जनयिष्यन्ति जनय् pos=v,p=3,n=p,l=lrt
गिरेः गिरि pos=n,g=m,c=6,n=s
इव इव pos=i
नदी नदी pos=n,comp=y
रयाः रय pos=n,g=m,c=1,n=p