Original

सर्वमेतन्मया राजन्विज्ञातं ज्ञानचक्षुषा ।पुत्रस्तु शृणु राजेन्द्र यादृशोऽयं भविष्यति ॥ १२ ॥

Segmented

सर्वम् एतत् मया राजन् विज्ञातम् ज्ञानचक्षुषा पुत्रः तु शृणु राज-इन्द्र यादृशो ऽयम् भविष्यति

Analysis

Word Lemma Parse
सर्वम् सर्व pos=n,g=n,c=1,n=s
एतत् एतद् pos=n,g=n,c=1,n=s
मया मद् pos=n,g=,c=3,n=s
राजन् राजन् pos=n,g=m,c=8,n=s
विज्ञातम् विज्ञा pos=va,g=n,c=1,n=s,f=part
ज्ञानचक्षुषा ज्ञानचक्षुस् pos=n,g=n,c=3,n=s
पुत्रः पुत्र pos=n,g=m,c=1,n=s
तु तु pos=i
शृणु श्रु pos=v,p=2,n=s,l=lot
राज राजन् pos=n,comp=y
इन्द्र इन्द्र pos=n,g=m,c=8,n=s
यादृशो यादृश pos=a,g=m,c=1,n=s
ऽयम् इदम् pos=n,g=m,c=1,n=s
भविष्यति भू pos=v,p=3,n=s,l=lrt