Original

पाद्यार्घ्याचमनीयैस्तमर्चयामास भारत ।स नृपो राज्यसहितं पुत्रं चास्मै न्यवेदयत् ॥ १० ॥

Segmented

पाद्य-अर्घ्य-आचमनीयैः तम् अर्चयामास भारत स नृपो राज्य-सहितम् पुत्रम् च अस्मै न्यवेदयत्

Analysis

Word Lemma Parse
पाद्य पाद्य pos=n,comp=y
अर्घ्य अर्घ्य pos=n,comp=y
आचमनीयैः आचमनीय pos=n,g=n,c=3,n=p
तम् तद् pos=n,g=m,c=2,n=s
अर्चयामास अर्चय् pos=v,p=3,n=s,l=lit
भारत भारत pos=n,g=m,c=8,n=s
तद् pos=n,g=m,c=1,n=s
नृपो नृप pos=n,g=m,c=1,n=s
राज्य राज्य pos=n,comp=y
सहितम् सहित pos=a,g=m,c=2,n=s
पुत्रम् पुत्र pos=n,g=m,c=2,n=s
pos=i
अस्मै इदम् pos=n,g=m,c=4,n=s
न्यवेदयत् निवेदय् pos=v,p=3,n=s,l=lan