Original

राक्षस्युवाच ।जरा नामास्मि भद्रं ते राक्षसी कामरूपिणी ।तव वेश्मनि राजेन्द्र पूजिता न्यवसं सुखम् ॥ १ ॥

Segmented

राक्षसी उवाच जरा नाम अस्मि भद्रम् ते राक्षसी कामरूपिणी तव वेश्मनि राज-इन्द्र पूजिता न्यवसम् सुखम्

Analysis

Word Lemma Parse
राक्षसी राक्षसी pos=n,g=f,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
जरा जरा pos=n,g=f,c=1,n=s
नाम नाम pos=i
अस्मि अस् pos=v,p=1,n=s,l=lat
भद्रम् भद्र pos=n,g=n,c=1,n=s
ते त्वद् pos=n,g=,c=6,n=s
राक्षसी राक्षसी pos=n,g=f,c=1,n=s
कामरूपिणी कामरूपिन् pos=a,g=f,c=1,n=s
तव त्वद् pos=n,g=,c=6,n=s
वेश्मनि वेश्मन् pos=n,g=n,c=7,n=s
राज राजन् pos=n,comp=y
इन्द्र इन्द्र pos=n,g=m,c=8,n=s
पूजिता पूजय् pos=va,g=f,c=1,n=s,f=part
न्यवसम् निवस् pos=v,p=1,n=s,l=lan
सुखम् सुखम् pos=i